Original

एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति ।अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते ॥ ५ ॥

Segmented

एवम् पूर्वम् प्रसन्न-आत्मा लभते यद् यद् इच्छति अव्यक्तात् सत्त्वम् उद्रिक्तम् अमृत-त्वाय कल्पते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पूर्वम् पूर्वम् pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
उद्रिक्तम् उद्रिच् pos=va,g=n,c=1,n=s,f=part
अमृत अमृत pos=a,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat