Original

प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः ।दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥ ४ ॥

Segmented

प्राणायामैः अथ प्राणान् संयम्य स पुनः पुनः दश-द्वादशभिः वा अपि चतुर्विंशात् परम् ततः

Analysis

Word Lemma Parse
प्राणायामैः प्राणायाम pos=n,g=m,c=3,n=p
अथ अथ pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
संयम्य संयम् pos=vi
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
दश दशन् pos=n,comp=y
द्वादशभिः द्वादशन् pos=n,g=f,c=3,n=p
वा वा pos=i
अपि अपि pos=i
चतुर्विंशात् चतुर्विंश pos=a,g=m,c=5,n=s
परम् परम् pos=i
ततः ततस् pos=i