Original

निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि ।गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥ ३ ॥

Segmented

निमेष-मात्रम् अपि चेत् संयम्य आत्मानम् आत्मनि गच्छति आत्म-प्रसादेन विदुषाम् प्राप्तिम् अव्ययाम्

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
चेत् चेद् pos=i
संयम्य संयम् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
अव्ययाम् अव्यय pos=a,g=f,c=2,n=s