Original

अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति ।सत्त्वक्षेत्रज्ञयोश्चैव संबन्धः केन हेतुना ॥ २८ ॥

Segmented

अतः परम् च यद् गुह्यम् तद् भवान् वक्तुम् अर्हति सत्त्व-क्षेत्रज्ञयोः च एव संबन्धः केन हेतुना

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् परम् pos=i
pos=i
यद् यद् pos=n,g=n,c=1,n=s
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
सत्त्व सत्त्व pos=n,comp=y
क्षेत्रज्ञयोः क्षेत्रज्ञ pos=n,g=m,c=6,n=d
pos=i
एव एव pos=i
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s