Original

तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् ।एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम ॥ २७ ॥

Segmented

तत्र नो विहता प्रज्ञा मनः च बहुलीकृतम् एतद् आख्यातुम् इच्छामः श्रेयः किम् इति सत्तम

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नो मद् pos=n,g=,c=6,n=p
विहता विहन् pos=va,g=f,c=1,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
बहुलीकृतम् बहुलीकृ pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
इच्छामः इष् pos=v,p=1,n=p,l=lat
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इति इति pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s