Original

इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः ।यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ॥ २६ ॥

Segmented

इदम् श्रेय इदम् श्रेय इति एवम् प्रस्थितो जनः यो हि यस्मिन् रतो धर्मे स तम् पूजयते सदा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
यस्मिन् यद् pos=n,g=m,c=7,n=s
रतो रम् pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पूजयते पूजय् pos=v,p=3,n=s,l=lat
सदा सदा pos=i