Original

यज्ञमित्यपरे धीराः प्रदानमिति चापरे ।सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥ २३ ॥

Segmented

यज्ञम् इति अपरे धीराः प्रदानम् इति च अपरे सर्वम् एके प्रशंसन्ति न सर्वम् इति च अपरे

Analysis

Word Lemma Parse
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
इति इति pos=i
अपरे अपर pos=n,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p