Original

सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः ।दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ॥ २२ ॥

Segmented

सद्भाव-निरताः च अन्ये केचित् संशयिते स्थिताः दुःखाद् अन्ये सुखाद् अन्ये ध्यानम् इति अपरे स्थिताः

Analysis

Word Lemma Parse
सद्भाव सद्भाव pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
संशयिते संशी pos=va,g=n,c=7,n=s,f=part
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
दुःखाद् दुःख pos=n,g=n,c=5,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
सुखाद् सुख pos=n,g=n,c=5,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
इति इति pos=i
अपरे अपर pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part