Original

अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः ।पुण्येन यशसेत्येके नैतदस्तीति चापरे ॥ २१ ॥

Segmented

अहिंसा-निरताः च अन्ये केचिद् हिंसा-परायणाः पुण्येन यशसा इति एके न एतत् अस्ति इति च अपरे

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हिंसा हिंसा pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
पुण्येन पुण्य pos=a,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
इति इति pos=i
एके एक pos=n,g=m,c=1,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p