Original

कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे ।देशकालावुभौ केचिन्नैतदस्तीति चापरे ।केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ॥ १९ ॥

Segmented

कर्म केचित् प्रशंसन्ति प्रशान्तिम् अपि च अपरे देश-कालौ उभौ केचिद् न एतत् अस्ति इति च अपरे केचिद् मोक्षम् प्रशंसन्ति केचिद् भोगान् पृथग्विधान्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
प्रशान्तिम् प्रशान्ति pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
पृथग्विधान् पृथग्विध pos=a,g=m,c=2,n=p