Original

अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे ।आहारं केचिदिच्छन्ति केचिच्चानशने रताः ॥ १८ ॥

Segmented

अस्नानम् केचिद् इच्छन्ति स्नानम् इति अपि च अपरे आहारम् केचिद् इच्छन्ति केचिद् च अनशने रताः

Analysis

Word Lemma Parse
अस्नानम् अस्नान pos=n,g=n,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
स्नानम् स्नान pos=n,g=n,c=1,n=s
इति इति pos=i
अपि अपि pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
आहारम् आहार pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
अनशने अनशन pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part