Original

मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः ।जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥ १७ ॥

Segmented

मन्यन्ते ब्राह्मणा एवम् प्राज्ञाः तत्त्व-अर्थ-दर्शिनः जटा-अजिन-धराः च अन्ये मुण्डाः केचिद् असंवृताः

Analysis

Word Lemma Parse
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
जटा जटा pos=n,comp=y
अजिन अजिन pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
मुण्डाः मुण्ड pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
असंवृताः असंवृत pos=a,g=m,c=1,n=p