Original

अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे ।एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे ।एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥ १६ ॥

Segmented

अनित्यम् नित्यम् इति एके न अस्ति अस्ति इति अपि च अपरे एक-रूपम् द्विधा इति एके व्यामिश्रम् इति च अपरे एकम् एके पृथक् च अन्ये बहु-त्वम् इति च अपरे

Analysis

Word Lemma Parse
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
इति इति pos=i
एके एक pos=n,g=m,c=1,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
अपि अपि pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
द्विधा द्विधा pos=i
इति इति pos=i
एके एक pos=n,g=m,c=1,n=p
व्यामिश्रम् व्यामिश्र pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
एकम् एक pos=n,g=n,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p