Original

ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे ।केचित्संशयितं सर्वं निःसंशयमथापरे ॥ १५ ॥

Segmented

ऊर्ध्वम् देहाद् वदन्ति एके न एतत् अस्ति इति च अपरे केचित् संशयितम् सर्वम् निःसंशयम् अथ अपरे

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
देहाद् देह pos=n,g=n,c=5,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
एके एक pos=n,g=m,c=1,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
संशयितम् संशी pos=va,g=n,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p