Original

गुरुरुवाच ।इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् ।पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः ॥ १३ ॥

Segmented

गुरुः उवाच इति उक्तम् ते विप्राः तदा लोकपितामहम् पुनः संशयम् आपन्नाः पप्रच्छुः द्विजसत्तमाः

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
तदा तदा pos=i
लोकपितामहम् लोकपितामह pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
आपन्नाः आपद् pos=va,g=m,c=1,n=p,f=part
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p