Original

मत्स्यो यथान्यः स्यादप्सु संप्रयोगस्तथानयोः ।संबन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च ॥ १२ ॥

Segmented

मत्स्यो यथा अन्यः स्याद् अप्सु संप्रयोगः तथा अनयोः संबन्धः तोय-बिन्दूनाम् पर्णे कोकनदस्य च

Analysis

Word Lemma Parse
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
यथा यथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अप्सु अप् pos=n,g=n,c=7,n=p
संप्रयोगः संप्रयोग pos=n,g=m,c=1,n=s
तथा तथा pos=i
अनयोः इदम् pos=n,g=m,c=6,n=d
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
तोय तोय pos=n,comp=y
बिन्दूनाम् बिन्दु pos=n,g=m,c=6,n=p
पर्णे पर्ण pos=n,g=n,c=7,n=s
कोकनदस्य कोकनद pos=n,g=n,c=6,n=s
pos=i