Original

पृथग्भूतस्ततो नित्यमित्येतदविचारितम् ।पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥ १० ॥

Segmented

पृथक् भूतः ततस् नित्यम् इति एतत् अविचारितम् पृथक् भावः च विज्ञेयः सहजः च अपि तत्त्वतः

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
भूतः भू pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
नित्यम् नित्यम् pos=i
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अविचारितम् अविचारित pos=a,g=n,c=1,n=s
पृथक् पृथक् pos=i
भावः भाव pos=n,g=m,c=1,n=s
pos=i
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
सहजः सहज pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s