Original

ब्रह्मोवाच ।केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् ।केचित्पुरुषमव्यक्तं केचित्परमनामयम् ।मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥ १ ॥

Segmented

ब्रह्मा उवाच केचिद् ब्रह्म-मयम् वृक्षम् केचिद् ब्रह्म-मयम् महत् केचित् पुरुषम् अव्यक्तम् केचित् परम् अनामयम् मन्यन्ते सर्वम् अपि एतत् अव्यक्त-प्रभव-अव्ययम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
अव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=2,n=s
अनामयम् अनामय pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अव्यक्त अव्यक्त pos=n,comp=y
प्रभव प्रभव pos=n,comp=y
अव्ययम् अव्यय pos=a,g=n,c=2,n=s