Original

अन्तरात्मेति चाप्येते नियताः पञ्च वायवः ।वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥ ९ ॥

Segmented

अन्तरात्मा इति च अपि एते नियताः पञ्च वायवः वाच्-मनः-बुद्धिः इति एभिः सार्धम् अष्ट-आत्मकम् जगत्

Analysis

Word Lemma Parse
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
नियताः नियम् pos=va,g=m,c=1,n=p,f=part
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
वायवः वायु pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
मनः मनस् pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इति इति pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अष्ट अष्टन् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s