Original

बहिरात्मान इत्येते दीनाः कृपणवृत्तयः ।प्राणापानावुदानश्च समानो व्यान एव च ॥ ८ ॥

Segmented

बहिः आत्मान इति एते दीनाः कृपण-वृत्तयः प्राण-अपानौ उदानः च समानो व्यान एव च

Analysis

Word Lemma Parse
बहिः बहिस् pos=i
आत्मान आत्मन् pos=n,g=m,c=1,n=p
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
दीनाः दीन pos=a,g=m,c=1,n=p
कृपण कृपण pos=a,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
उदानः उदान pos=n,g=m,c=1,n=s
pos=i
समानो समान pos=n,g=m,c=1,n=s
व्यान व्यान pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i