Original

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः ॥ ६ ॥

Segmented

शब्दः स्पर्शः तथा रूपम् रसो गन्धः च पञ्चमः क्रिया-कारण-युक्ताः स्युः अनित्या मोह-संज्ञिताः

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
तथा तथा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
क्रिया क्रिया pos=n,comp=y
कारण कारण pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
अनित्या अनित्य pos=a,g=m,c=1,n=p
मोह मोह pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p