Original

स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् ।मनो मनसि संधाय पश्यत्यात्मानमात्मनि ॥ ५८ ॥

Segmented

स सर्व-दोष-निर्मुक्तः ततस् पश्यति यत् परम् मनो मनसि संधाय पश्यति आत्मानम् आत्मनि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दोष दोष pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=2,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
संधाय संधा pos=vi
पश्यति दृश् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s