Original

कामकूलामपारान्तां मनःस्रोतोभयावहाम् ।नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् ॥ ५७ ॥

Segmented

काम-कूलाम् अपार-अन्ताम् मनः-स्रोतः-भय-आवहाम् नदीम् दुर्ग-ह्रदाम् तीर्णः काम-क्रोधौ उभौ जयेत्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
कूलाम् कूल pos=n,g=f,c=2,n=s
अपार अपार pos=a,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
मनः मनस् pos=n,comp=y
स्रोतः स्रोतस् pos=n,comp=y
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
दुर्ग दुर्ग pos=a,comp=y
ह्रदाम् ह्रद pos=n,g=f,c=2,n=s
तीर्णः तृ pos=va,g=m,c=1,n=s,f=part
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
जयेत् जि pos=v,p=3,n=s,l=vidhilin