Original

यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः ।व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ॥ ५६ ॥

Segmented

यस्य एते निर्जिता लोके त्रि-गुणाः पञ्च धातवः व्योम्नि तस्य परम् स्थानम् अनन्तम् अथ लक्ष्यते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
लोके लोक pos=n,g=m,c=7,n=s
त्रि त्रि pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धातवः धातु pos=n,g=m,c=1,n=p
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
अथ अथ pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat