Original

एतन्महार्णवं घोरमगाधं मोहसंज्ञितम् ।विसृजेत्संक्षिपेच्चैव बोधयेत्सामरं जगत् ॥ ५४ ॥

Segmented

एतत् महा-अर्णवम् घोरम् अगाधम् मोह-संज्ञितम् विसृजेत् संक्षिपेत् च एव बोधयेत् स अमरम् जगत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अगाधम् अगाध pos=a,g=m,c=2,n=s
मोह मोह pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=m,c=2,n=s
विसृजेत् विसृज् pos=v,p=3,n=s,l=vidhilin
संक्षिपेत् संक्षिप् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
बोधयेत् बोधय् pos=v,p=3,n=s,l=vidhilin
pos=i
अमरम् अमर pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s