Original

दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् ।एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥ ५३ ॥

Segmented

दुश्चरम् जीव-लोके ऽस्मिन् सत्त्वम् प्रति समाश्रितम् एतद् एव हि लोके ऽस्मिन् कालचक्रम् प्रवर्तते

Analysis

Word Lemma Parse
दुश्चरम् दुश्चर pos=a,g=n,c=1,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
समाश्रितम् समाश्रि pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat