Original

रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् ।संसर्गाभिरतं मूढं शरीरमिति धारणा ॥ ५२ ॥

Segmented

रजस्वलम् अथ अदृश्यम् त्रिगुणम् च त्रि-धातुकम् संसर्ग-अभिरतम् मूढम् शरीरम् इति धारणा

Analysis

Word Lemma Parse
रजस्वलम् रजस्वल pos=a,g=n,c=1,n=s
अथ अथ pos=i
अदृश्यम् अदृश्य pos=a,g=n,c=1,n=s
त्रिगुणम् त्रिगुण pos=a,g=n,c=1,n=s
pos=i
त्रि त्रि pos=n,comp=y
धातुकम् धातुक pos=n,g=n,c=1,n=s
संसर्ग संसर्ग pos=n,comp=y
अभिरतम् अभिरम् pos=va,g=n,c=1,n=s,f=part
मूढम् मुह् pos=va,g=n,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
इति इति pos=i
धारणा धारणा pos=n,g=f,c=1,n=s