Original

रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् ।पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥ ५१ ॥

Segmented

राग-शोक-समाविष्टम् पञ्च-स्रोतः-समावृतम् पञ्चभूत-समायुक्तम् नव-द्वारम् द्वि-दैवतम्

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
शोक शोक pos=n,comp=y
समाविष्टम् समाविश् pos=va,g=n,c=1,n=s,f=part
पञ्च पञ्चन् pos=n,comp=y
स्रोतः स्रोतस् pos=n,comp=y
समावृतम् समावृ pos=va,g=n,c=1,n=s,f=part
पञ्चभूत पञ्चभूत pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=n,c=1,n=s,f=part
नव नवन् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
द्वि द्वि pos=n,comp=y
दैवतम् दैवत pos=n,g=n,c=1,n=s