Original

ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे ।स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥ ५ ॥

Segmented

ततः प्रलीने सर्वस्मिन् भूते स्थावर-जङ्गमे स्मृतिमन्तः तदा धीरा न लीयन्ते कदाचन

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रलीने प्रली pos=va,g=n,c=7,n=s,f=part
सर्वस्मिन् सर्व pos=n,g=n,c=7,n=s
भूते भूत pos=n,g=n,c=7,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमे जङ्गम pos=a,g=n,c=7,n=s
स्मृतिमन्तः स्मृतिमत् pos=a,g=m,c=1,n=p
तदा तदा pos=i
धीरा धीर pos=a,g=m,c=1,n=p
pos=i
लीयन्ते ली pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i