Original

विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः ।विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥ ४५ ॥

Segmented

विद्वान् कूर्म इव अङ्गानि कामान् संहृत्य सर्वशः विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा

Analysis

Word Lemma Parse
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कूर्म कूर्म pos=n,g=m,c=1,n=s
इव इव pos=i
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
संहृत्य संहृ pos=vi
सर्वशः सर्वशस् pos=i
विरजाः विरजस् pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i