Original

गुणागुणमनासङ्गमेकचर्यमनन्तरम् ।एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् ॥ ४४ ॥

Segmented

गुण-अगुणम् अनासङ्गम् एक-चर्यम् अनन्तरम् एतद् ब्राह्मणतो वृत्तम् आहुः एक-पदम् सुखम्

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
अगुणम् अगुण pos=n,g=m,c=2,n=s
अनासङ्गम् अनासङ्ग pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
चर्यम् चर्या pos=n,g=m,c=2,n=s
अनन्तरम् अनन्तरम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
ब्राह्मणतो ब्राह्मण pos=n,g=m,c=5,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
एक एक pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s