Original

अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् ।निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥ ४३ ॥

Segmented

अतः परम् प्रवक्ष्यामि सूक्ष्म-भाव-करीम् शिवाम् निवृत्तिम् सर्व-भूतेषु मृदुना दारुणेन वा

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् परम् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
सूक्ष्म सूक्ष्म pos=a,comp=y
भाव भाव pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
निवृत्तिम् निवृत्ति pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
मृदुना मृदु pos=a,g=n,c=3,n=s
दारुणेन दारुण pos=a,g=n,c=3,n=s
वा वा pos=i