Original

क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते ।ज्ञानसंपन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥ ४२ ॥

Segmented

क्षीणे मनसि सर्वस्मिन् न जन्म-सुखम् इष्यते ज्ञान-सम्पन्न-सत्त्वानाम् तत् सुखम् विदुषाम् मतम्

Analysis

Word Lemma Parse
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
मनसि मनस् pos=n,g=n,c=7,n=s
सर्वस्मिन् सर्व pos=n,g=n,c=7,n=s
pos=i
जन्म जन्मन् pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
सम्पन्न सम्पद् pos=va,comp=y,f=part
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
मतम् मन् pos=va,g=n,c=1,n=s,f=part