Original

यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते ।लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ ४ ॥

Segmented

यत् यस्मात् जायते भूतम् तत्र तत् प्रविलीयते लीयन्ते प्रतिलोमानि जायन्ते च उत्तरोत्तरम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
भूतम् भूत pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्रविलीयते प्रविली pos=v,p=3,n=s,l=lat
लीयन्ते ली pos=v,p=3,n=p,l=lat
प्रतिलोमानि प्रतिलोम pos=a,g=n,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
pos=i
उत्तरोत्तरम् उत्तरोत्तर pos=a,g=n,c=2,n=s