Original

अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी ।अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ॥ ३९ ॥

Segmented

अध्यात्मम् बुद्धिः इति आहुः षः-इन्द्रिय-विचारिन् अधिभूतम् तु विज्ञेयम् ब्रह्मा तत्र अधिदैवतम्

Analysis

Word Lemma Parse
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
षः षष् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
विचारिन् विचारिन् pos=a,g=f,c=1,n=s
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s