Original

वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते ।वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥ ३७ ॥

Segmented

वैश्वदेवी मनः-पूर्वा वाग् अध्यात्मम् इह उच्यते वक्तव्यम् अधिभूतम् च वह्निः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
वैश्वदेवी वैश्वदेवी pos=n,g=f,c=1,n=s
मनः मनस् pos=n,comp=y
पूर्वा पूर्व pos=n,g=f,c=1,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s