Original

हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः ।अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् ॥ ३६ ॥

Segmented

हस्तौ अध्यात्मम् इति आहुः अध्यात्म-विद्वांसः जनाः अधिभूतम् तु कर्माणि शक्रः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
हस्तौ हस्त pos=n,g=m,c=1,n=d
अध्यात्मम् अध्यात्म pos=a,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अध्यात्म अध्यात्म pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
शक्रः शक्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s