Original

प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते ।अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥ ३५ ॥

Segmented

प्रजनः सर्व-भूतानाम् उपस्थो ऽध्यात्मम् उच्यते अधिभूतम् तथा शुक्रम् दैवतम् च प्रजापतिः

Analysis

Word Lemma Parse
प्रजनः प्रजन pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
उपस्थो उपस्थ pos=n,g=m,c=1,n=s
ऽध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तथा तथा pos=i
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s