Original

अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते ।अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥ ३४ ॥

Segmented

अवाक् गतिः अपानः च पायुः अध्यात्मम् इष्यते अधिभूतम् विसर्गः च मित्रः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
अवाक् अवाक् pos=i
गतिः गति pos=n,g=f,c=1,n=s
अपानः अपान pos=n,g=m,c=1,n=s
pos=i
पायुः पायु pos=n,g=m,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
विसर्गः विसर्ग pos=n,g=m,c=1,n=s
pos=i
मित्रः मित्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s