Original

पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते ।अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ ३१ ॥

Segmented

पृथिवी पञ्चमम् भूतम् घ्राणः च अध्यात्मम् इष्यते अधिभूतम् तथा गन्धो वायुः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
घ्राणः घ्राण pos=n,g=m,c=1,n=s
pos=i
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तथा तथा pos=i
गन्धो गन्ध pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s