Original

चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते ।अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ ३० ॥

Segmented

चतुर्थम् आपो विज्ञेयम् जिह्वा च अध्यात्मम् इष्यते अधिभूतम् रसः च अत्र सोमः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
चतुर्थम् चतुर्थ pos=a,g=n,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
रसः रस pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
सोमः सोम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s