Original

तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते ।अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥ २९ ॥

Segmented

तृतीयम् ज्योतिः इति आहुः चक्षुः अध्यात्मम् उच्यते अधिभूतम् ततो रूपम् सूर्यः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
ततो ततस् pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s