Original

द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् ।स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ॥ २८ ॥

Segmented

द्वितीयम् मारुतो भूतम् त्वग् अध्यात्मम् च विश्रुतम् स्प्रष्टव्यम् अधिभूतम् च विद्युत् तत्र अधिदैवतम्

Analysis

Word Lemma Parse
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
त्वग् त्वच् pos=n,g=f,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
pos=i
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
स्प्रष्टव्यम् स्पृश् pos=va,g=n,c=1,n=s,f=krtya
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s