Original

आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥ २७ ॥

Segmented

आकाशम् प्रथमम् भूतम् श्रोत्रम् अध्यात्मम् उच्यते अधिभूतम् तथा शब्दो दिशः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
आकाशम् आकाश pos=n,g=n,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तथा तथा pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s