Original

द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना ।तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥ २४ ॥

Segmented

द्विविधा अपि इह विज्ञेया ब्रह्म-योनिः सनातना तपः कर्म च यत् पुण्यम् इति एष विदुषाम् नयः

Analysis

Word Lemma Parse
द्विविधा द्विविध pos=a,g=f,c=1,n=s
अपि अपि pos=i
इह इह pos=i
विज्ञेया विज्ञा pos=va,g=f,c=1,n=s,f=krtya
ब्रह्म ब्रह्मन् pos=n,comp=y
योनिः योनि pos=n,g=f,c=1,n=s
सनातना सनातन pos=a,g=f,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
नयः नय pos=n,g=m,c=1,n=s