Original

द्विपादबहुपादानि तिर्यग्गतिमतीनि च ।जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ॥ २३ ॥

Segmented

द्वि-पाद-बहु-पादानि तिर्यग्गतिमतीनि जरायु-जानि भूतानि वित्त तानि अपि सत्तमाः

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
पाद पाद pos=n,comp=y
बहु बहु pos=a,comp=y
पादानि पाद pos=n,g=n,c=2,n=p
तिर्यग्गतिमतीनि pos=i
जरायु जरायु pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
वित्त विद् pos=v,p=2,n=p,l=lot
तानि तद् pos=n,g=n,c=2,n=p
अपि अपि pos=i
सत्तमाः सत्तम pos=a,g=m,c=8,n=p