Original

भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् ।उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ॥ २२ ॥

Segmented

भित्त्वा तु पृथिवीम् यानि जायन्ते काल-पर्ययात् उद्भिद्-जानि इति तानि आहुः भूतानि द्विजसत्तमाः

Analysis

Word Lemma Parse
भित्त्वा भिद् pos=vi
तु तु pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
यानि यद् pos=n,g=n,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
काल काल pos=n,comp=y
पर्ययात् पर्यय pos=n,g=m,c=5,n=s
उद्भिद् उद्भिद् pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
इति इति pos=i
तानि तद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
भूतानि भूत pos=n,g=n,c=2,n=p
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=8,n=p