Original

अचराण्यपि भूतानि खेचराणि तथैव च ।अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥ २० ॥

Segmented

अचरानि अपि भूतानि खेचराणि तथा एव च अण्ड-जानि विजानीयात् सर्वान् च एव सरीसृपान्

Analysis

Word Lemma Parse
अचरानि अचर pos=a,g=n,c=1,n=p
अपि अपि pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
खेचराणि खेचर pos=a,g=n,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अण्ड अण्ड pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
विजानीयात् विज्ञा pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सरीसृपान् सरीसृप pos=n,g=m,c=2,n=p