Original

अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु ।उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् ॥ १६ ॥

Segmented

अविशेषाणि च अन्यानि कर्म-युक्तानि तानि तु उभयत्र मनो ज्ञेयम् बुद्धिः द्वादशमी भवेत्

Analysis

Word Lemma Parse
अविशेषाणि अविशेष pos=a,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
कर्म कर्मन् pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
तु तु pos=i
उभयत्र उभयत्र pos=i
मनो मनस् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
द्वादशमी द्वादशम pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin