Original

इन्द्रियग्राम इत्येष मन एकादशं भवेत् ।एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥ १४ ॥

Segmented

इन्द्रिय-ग्रामः इति एष मन एकादशम् भवेत् एतम् ग्रामम् जयेत् पूर्वम् ततो ब्रह्म प्रकाशते

Analysis

Word Lemma Parse
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
मन मनस् pos=n,g=n,c=1,n=s
एकादशम् एकादश pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एतम् एतद् pos=n,g=m,c=2,n=s
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
पूर्वम् पूर्वम् pos=i
ततो ततस् pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat